द्वादश ज्योतिर्लिङ्गानि Dwadash Jyotirlingani By Pratibha Jani
द्वादश ज्योतिर्लिङ्गानि
- सौराष्ट्रे सोम्नथन्च, श्री शैलेमल्लिकार्जुनं. उज्जैन्यांमहाकालं मोम्कारं ममलेश्वरं ||
- परल्यां वैद्यनाथं च, दाखिन्यां भीमशन्करं. सेतुबन्धेतुरामेषं नागेशं दारुकावने.||
- वाराणष्यां तु विश्वेशं, त्रयंबकं गौतमि तटे . हिमालये तु केदारं धुष्मेषं च शिवालये ||
- एतानि ज्योतिर्लिङ्गानि, सायं प्रातः पठेन्नरः. सप्त जन्म कृतं पापं स्मरेण विनश्यति ||
- हरि ॐ.. इति द्वादश ज्योतिर्लिङ्गानि समाप्तः
Dwadash Jyotirlingaani
- Saurashtrey Somanathancha,Shri shailey Mallikaarjunam. Ujjainyaam Mahakaalum, Om kaaram Mamaleshvarum,
- Paralyaam Vaidyanaathamcha, Daakinyaam Bhimashankaram. Setubandhey to Raamesham, Naageshaum Daarukaavaney.
- Varanashyaam tu Vishvesham, Trayambakum Gautamitatey. Himalayey to kedaarum, Dushmeshum cha Shivaalaye.
- Etaani Jyotirlingani Saayum praatha Pathennaraha. Sapta Janma Krutum Paapum, Smaranena Vinashyati.
- Hari Om Iti Dwaadash Jyotirlingaani Samaaptaha.
Reblogged this on sanskritchantsnprayers.
LikeLike